A 330-31 Padmapurāṇa
Manuscript culture infobox
Filmed in: A 330/31
Title: Padmapurāṇa
Dimensions: 22 x 9 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1064
Remarks:
Reel No. A 330/31
Inventory No. 42164
Title Kārttikamāhātmya
Remarks assigned to the Padmapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.0 x 9.0 cm
Binding Hole
Folios 54 (30–83)
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1064
Manuscript Features
exp.1: Stamp: Candrasamśera and ⟪śrīgaṇeśāya namaḥ⟫ Foliation starts from 30 up to 83.
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
śriyaḥ patim athāmaṃtrya gate devarṣisattame |
harṣotphullānanā satyā vāsudevam athāvravīt ||
dhanyāsmi kṛtakṛtyāsmi saphalaṃ jīvitaṃ ca me |
maj-janmani nidānaiva dhanyau tau pitarau mama ||
yau māṃ trailokyasubhagāṃ janayāmāsatur dhruvaṃ |
ṣoḍaśas trīsahasrāṇāṃ vallabhāhaṃ yatas tava ||
yasmān mayādi puruṣaḥ kalpavṛkṣasamanvitaḥ |
yathoktavidhinā samyak nāradāya samarpitaḥ || (fol. 30v1–4)
End
sūta uvāca ||
lakṣmyā saha tato viṣṇus tatrāgacha (!) kṛpā⟪dhitaḥ⟫nvitaḥ |
āśvāsayan na lakṣmī tāṃ-m (!) idaṃ vacanam avravīt ||
viṣṇur uvāca ||
aśvatthavṛkṣam āśritya sadā lakṣmīsthirā bhava |
mamāśayaṃ bhuvo hyeṣa āvases (!) te mayā kṛtaḥ ||
atyabdayerc ca yaṃ īṣyaṃ tenaiva mama dharmiṇaḥ |
te śriyaṃ śrīkaniṣṭhās te sadā tiṣṭhatyanāmayaṃ || ○ || (fol. 82v6–83r1)
Colophon
iti śrīpadmapurāṇe kārttikamāhātmye kṛṣṇasatyabhāmāsaṃvāde jyeṣṭhākaniṣṭhākhyāna ekonatriṃśodhyāyaḥ || saptaḥ (!) (fol. 83r1–2)
1 || nāṅāvatayā || navamopi nidhi prokto bhaviṣyati n saṃśayaḥ || grahās teniv pūjitāḥ || 1 || iti (fol. 83r3–10)<ref>added later about pīpalapūjanamahātmya</ref>
Microfilm Details
Reel No. A 330/31
Date of Filming 26-04-1972
Exposures 55
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 6-04-2004
<references/>